B 310-5 Amaruśataka
Manuscript culture infobox
Filmed in: B 310/5
Title: Amaruśataka
Dimensions: 23.7 x 7.3 cm x 41 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3332
Remarks: with Śṛṅgāradīpikā of Vemabhūpāla
Reel No. B 310-5
Title Amaruśataka
Remarks with Śṛṅgāradīpikā of Vemabhūpāla
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, slightly damaged
Size 23.7 x 7.3 cm
Folios 40
Lines per Folio 9
Foliation figures in right margin of the verso
Place of Deposit NAK
Accession No. 5/3332
Manuscript Features
The first folio and no 42ff are missing. Folios nos 32, 33, 34 are damaged in the margins, some others are slightly damaged.
Excerpts
Beginning
tsahāsya raudrabhayānakāḥ | karuṇādbhutaśāṃtāś ca vātsalyaṃ ca rasā daśeti | atra vātsalyaṃ preyoparānāmakaṃ | apare tu navarasā iti vyācakṣate | yad āhuḥ |
śṛṇgāravīrakaruṇahāsyaraudrabhayāna+ |
bībhatsādbhutaśāṃtāś ca rasāḥ pūrvair udāhṛtāḥ ||
premodayas tu pūrvoktarasebhyo na pṛthaṅ mata iti |
atrāpi premo+++++ādena vātsalyāparaparyāyo raso bhihitaḥ | itare tu
ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā |
(ju)++ vismayaś ceti sthāyibhāvāḥ prakīrttitāḥ |
iti pūrvācāryair ⟪e⟫aṣṭānām eva sthāyibhāvānām upadeśāt (tasya) kṛtikā(!) rasā apy aṣṭaivety āhuḥ | tathā ca paṭhaṃti śṛṃgārahāsyakaruṇādbhutavīrabhayānakāḥ | bībhatsaraudre ca rasā iti | ke cit tu catvāra eva raṣāḥ pradhānabhūtā anye tu tadviśeṣatayā te(ṣv) evāṃtarbhavaṃtīti svīcakruḥ | tathā cāhuḥ |
śṛṃgārānugato hāsyaḥ karuṇo raudrasaṃbhavaḥ |
vīrād adbhuta utpanno bībhatsāc ca bhayānaka
iti | (fol. 1r1-8)
End
tadvaktrābhimukhaṃ mukham ityādi | (fol. 39v3)
yatnākṣepaś ca |
yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni |
viparītaphalotpatter ānarthakyopadarśanāt |
yathā
gaccheti vaktum icchāmi tvatpriyaṃ matpriyaiṣiṇī
nirgīta(!) mukhād vāṇī mā gā iti karomi kiṃ |
tad atra matpriyaṃ mānāvalaṃbanam āra(bdha)m api tiraskṛtyāvayavair eva tadviṣaye pravaṇībhūta iti yatnākṣepa iti | evaṃ ca mānāya tattatprakārāṇām upād⟪e⟫ānena priyaviṣaye nāyikāyāḥ prītiprakarṣa evāvasīyate prayatne kriyamāṇe pi ..vayavānāṃ priyasaṃgamotsukatvāt | tad ihālaṃbanoddīpanena vayauvanaviviktadeśādinā | anubhāvaiś ca (ciṃtā)raṃbharūpaiḥ sātvikābhyāṃ ca svedaromāṃcābhyāṃ vyabhicāribhiś ca dhṛtiharṣautsukyaprabhṛtibhir nāyikāyā ratiḥ saṃsajyamānānubhūyate | rasāṃtarasya tu roṣasya hrāsaḥ | so⟪ya⟫ bhāvaśāṃtir iti gīyate | punar jalodgamaḥ svedo ratigharmaśramādibhiḥ | harṣādbhuta+yādibhyo romāṃco romavikriyā | nāyikā ceyaṃ mugdhā sakhīsikṣitaprakāranaiphalye ⟪|⟫ sati mānavirāmān | yathā yāvaṃty eva padā|ny alīkapiśunair ālījanaiḥ pāṭhitetyādau ata evāsyāḥ krodho (fol. 41v2-9)
Microfilm Details
Reel No. B 310/5
Date of Filming 05-07-1972
Exposures 41
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 17-09-2008