B 310-5 Amaruśataka

Manuscript culture infobox

Filmed in: B 310/5
Title: Amaruśataka
Dimensions: 23.7 x 7.3 cm x 41 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3332
Remarks: with Śṛṅgāradīpikā of Vemabhūpāla

Reel No. B 310-5

Title Amaruśataka

Remarks with Śṛṅgāradīpikā of Vemabhūpāla

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, slightly damaged

Size 23.7 x 7.3 cm

Folios 40

Lines per Folio 9

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 5/3332

Manuscript Features

The first folio and no 42ff are missing. Folios nos 32, 33, 34 are damaged in the margins, some others are slightly damaged.

Excerpts

Beginning

tsahāsya raudrabhayānakāḥ | karuṇādbhutaśāṃtāś ca vātsalyaṃ ca rasā daśeti | atra vātsalyaṃ preyoparānāmakaṃ | apare tu navarasā iti vyācakṣate | yad āhuḥ |

śṛṇgāravīrakaruṇahāsyaraudrabhayāna+ |
bībhatsādbhutaśāṃtāś ca rasāḥ pūrvair udāhṛtāḥ ||
premodayas tu pūrvoktarasebhyo na pṛthaṅ mata iti |

atrāpi premo+++++ādena vātsalyāparaparyāyo raso bhihitaḥ | itare tu

ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā |
(ju)++ vismayaś ceti sthāyibhāvāḥ prakīrttitāḥ |

iti pūrvācāryair ⟪e⟫aṣṭānām eva sthāyibhāvānām upadeśāt (tasya) kṛtikā(!) rasā apy aṣṭaivety āhuḥ | tathā ca paṭhaṃti śṛṃgārahāsyakaruṇādbhutavīrabhayānakāḥ | bībhatsaraudre ca rasā iti | ke cit tu catvāra eva raṣāḥ pradhānabhūtā anye tu tadviśeṣatayā te(ṣv) evāṃtarbhavaṃtīti svīcakruḥ | tathā cāhuḥ |

śṛṃgārānugato hāsyaḥ karuṇo raudrasaṃbhavaḥ |
vīrād adbhuta utpanno bībhatsāc ca bhayānaka

iti | (fol. 1r1-8)

End

tadvaktrābhimukhaṃ mukham ityādi | (fol. 39v3)

yatnākṣepaś ca |

yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni |
viparītaphalotpatter ānarthakyopadarśanāt |

yathā

gaccheti vaktum icchāmi tvatpriyaṃ matpriyaiṣiṇī
nirgīta(!) mukhād vāṇī mā gā iti karomi kiṃ |

tad atra matpriyaṃ mānāvalaṃbanam āra(bdha)m api tiraskṛtyāvayavair eva tadviṣaye pravaṇībhūta iti yatnākṣepa iti | evaṃ ca mānāya tattatprakārāṇām upād⟪e⟫ānena priyaviṣaye nāyikāyāḥ prītiprakarṣa evāvasīyate prayatne kriyamāṇe pi ..vayavānāṃ priyasaṃgamotsukatvāt | tad ihālaṃbanoddīpanena vayauvanaviviktadeśādinā | anubhāvaiś ca (ciṃtā)raṃbharūpaiḥ sātvikābhyāṃ ca svedaromāṃcābhyāṃ vyabhicāribhiś ca dhṛtiharṣautsukyaprabhṛtibhir nāyikāyā ratiḥ saṃsajyamānānubhūyate | rasāṃtarasya tu roṣasya hrāsaḥ | so⟪ya⟫ bhāvaśāṃtir iti gīyate | punar jalodgamaḥ svedo ratigharmaśramādibhiḥ | harṣādbhuta+yādibhyo romāṃco romavikriyā | nāyikā ceyaṃ mugdhā sakhīsikṣitaprakāranaiphalye ⟪|⟫ sati mānavirāmān | yathā yāvaṃty eva padā|ny alīkapiśunair ālījanaiḥ pāṭhitetyādau ata evāsyāḥ krodho (fol. 41v2-9)

Microfilm Details

Reel No. B 310/5

Date of Filming 05-07-1972

Exposures 41

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-09-2008